Original

अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः ।किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् ॥ ५६ ॥

Segmented

अशक्नुवन्तो बीभत्सुम् बालम् हत्वा महा-रथाः किम् नदध्वम् अधर्म-ज्ञाः पार्थे वै दृश्यताम् बलम्

Analysis

Word Lemma Parse
अशक्नुवन्तो अशक्नुवत् pos=a,g=m,c=1,n=p
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
बालम् बाल pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
किम् किम् pos=i
नदध्वम् नद् pos=v,p=2,n=p,l=lot
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
पार्थे पार्थ pos=n,g=m,c=7,n=s
वै वै pos=i
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
बलम् बल pos=n,g=n,c=1,n=s