Original

हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ।युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥ ५५ ॥

Segmented

हृष्टानाम् धार्तराष्ट्राणाम् सिंहनादो मया श्रुतः युयुत्सुः च अपि कृष्णेन श्रुतो वीरान् उपालभन्

Analysis

Word Lemma Parse
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
उपालभन् उपलभ् pos=v,p=3,n=p,l=lan