Original

वज्रसारमयं नूनं हृदयं यन्न यास्यति ।सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥ ५४ ॥

Segmented

वज्र-सार-मयम् नूनम् हृदयम् यत् न यास्यति सहस्रधा वधूम् दृष्ट्वा रुदतीम् शोक-कर्शिताम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
यत् यत् pos=i
pos=i
यास्यति या pos=v,p=3,n=s,l=lrt
सहस्रधा सहस्रधा pos=i
वधूम् वधू pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part