Original

रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति ।सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ।द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् ॥ ५३ ॥

Segmented

रणे विनिहतम् श्रुत्वा शोक-आर्ताः वै विनंक्ष्यति सुभद्रा वक्ष्यते किम् माम् अभिमन्युम् अपश्यती द्रौपदी च एव दुःख-आर्ते ते च वक्ष्यामि किम् नु अहम्

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
वै वै pos=i
विनंक्ष्यति विनश् pos=v,p=3,n=s,l=lrt
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
किम् किम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
अपश्यती अपश्यत् pos=a,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
दुःख दुःख pos=n,comp=y
आर्ते आर्त pos=a,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s