Original

कथं बाले महेष्वासे नृशंसा मर्मभेदिनः ।स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥ ५० ॥

Segmented

कथम् बाले महा-इष्वासे नृशंसा मर्म-भेदिन् स्वस्रीये वासुदेवस्य मम पुत्रे ऽक्षिपञ् शरान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
बाले बाल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
नृशंसा नृशंस pos=a,g=m,c=1,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=1,n=p
स्वस्रीये स्वस्रीय pos=n,g=m,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
ऽक्षिपञ् क्षिप् pos=v,p=3,n=p,l=lan
शरान् शर pos=n,g=m,c=2,n=p