Original

अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति ।भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥ ५ ॥

Segmented

अनिष्टम् च एव मे श्लिष्टम् हृदयात् न अपसर्पति भुवि यद् दिक्षु च अपि उग्राः उत्पाताः त्रासयन्ति माम्

Analysis

Word Lemma Parse
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
श्लिष्टम् श्लिष् pos=va,g=n,c=1,n=s,f=part
हृदयात् हृदय pos=n,g=n,c=5,n=s
pos=i
अपसर्पति अपसृप् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
यद् यत् pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
pos=i
अपि अपि pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
त्रासयन्ति त्रासय् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s