Original

वज्रसारमयं नूनं हृदयं सुदृढं मम ।अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥ ४९ ॥

Segmented

वज्र-सार-मयम् नूनम् हृदयम् सु दृढम् मम अपश्यतो दीर्घ-बाहुम् रक्त-अक्षम् यत् न दीर्यते

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अपश्यतो अपश्यत् pos=a,g=m,c=6,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
यत् यत् pos=i
pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat