Original

स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ।असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥ ४६ ॥

Segmented

स नूनम् बहुभिः यत्तैः युध्यमानो नर-ऋषभैः असहायः सहाय-अर्थी माम् अनुध्यातवान् ध्रुवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
यत्तैः यत् pos=va,g=m,c=3,n=p,f=part
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
असहायः असहाय pos=a,g=m,c=1,n=s
सहाय सहाय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुध्यातवान् अनुध्या pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i