Original

नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः ।शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥ ४३ ॥

Segmented

नूनम् वैवस्वतः च त्वा वरुणः च प्रिय-अतिथिः शतक्रतुः धनेशः च प्राप्तम् अर्चन्ति अभीरुकम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
धनेशः धनेश pos=n,g=m,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अर्चन्ति अर्च् pos=v,p=3,n=p,l=lat
अभीरुकम् अभीरुक pos=a,g=m,c=2,n=s