Original

साद्य संयमनी नूनं सदा सुकृतिनां गतिः ।स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते ॥ ४२ ॥

Segmented

सा अद्य संयमनी नूनम् सदा सु कृतिन् गतिः स्व-भाभिः भासिता रम्या त्वया अत्यर्थम् विराजते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
संयमनी संयमन pos=a,g=f,c=1,n=s
नूनम् नूनम् pos=i
सदा सदा pos=i
सु सु pos=i
कृतिन् कृतिन् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
भाभिः भा pos=n,g=f,c=3,n=p
भासिता भासय् pos=va,g=f,c=1,n=s,f=part
रम्या रम्य pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अत्यर्थम् अत्यर्थम् pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat