Original

शयानं समुपासन्ति यं पुरा परमस्त्रियः ।तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥ ३८ ॥

Segmented

शयानम् समुपासन्ति यम् पुरा परम-स्त्रियः तम् अद्य विप्रव्यध्-अङ्गम् उपासन्ति अशिवाः शिवाः

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
समुपासन्ति समुपास् pos=v,p=3,n=p,l=lat
यम् यद् pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
परम परम pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
विप्रव्यध् विप्रव्यध् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
उपासन्ति उपास् pos=v,p=3,n=p,l=lat
अशिवाः अशिव pos=a,g=f,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p