Original

सुकुमारः सदा वीरो महार्हशयनोचितः ।भूमावनाथवच्छेते नूनं नाथवतां वरः ॥ ३७ ॥

Segmented

सु कुमारः सदा वीरो महार्ह-शयन-उचितः भूमौ अनाथ-वत् शेते नूनम् नाथवताम् वरः

Analysis

Word Lemma Parse
सु सु pos=i
कुमारः कुमार pos=a,g=m,c=1,n=s
सदा सदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
शेते शी pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
नाथवताम् नाथवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s