Original

रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् ।अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे ॥ ३५ ॥

Segmented

रूपम् च अप्रतिरूपम् तत् त्रिदशेषु अपि दुर्लभम् अपश्यतो ऽद्य वीरस्य का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
अप्रतिरूपम् अप्रतिरूप pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्रिदशेषु त्रिदश pos=n,g=m,c=7,n=p
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
अपश्यतो अपश्यत् pos=a,g=m,c=6,n=s
ऽद्य अद्य pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s