Original

तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ।अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥ ३४ ॥

Segmented

तन्त्री-स्वन-सुखम् रम्यम् पुंस्कोकिल-सम-ध्वनिम् अशृण्वतः स्वनम् तस्य का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
तन्त्री तन्त्री pos=n,comp=y
स्वन स्वन pos=n,comp=y
सुखम् सुख pos=a,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
पुंस्कोकिल पुंस्कोकिल pos=n,comp=y
सम सम pos=n,comp=y
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
अशृण्वतः अशृण्वत् pos=a,g=m,c=6,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s