Original

सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् ।अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥ ३३ ॥

Segmented

सु ललाटम् सु केशान्तम् सु भ्रू-अक्षि-दशनच्छदम् अपश्यतः तत् वदनम् का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
सु सु pos=i
ललाटम् ललाट pos=n,g=m,c=2,n=s
सु सु pos=i
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
सु सु pos=i
भ्रू भ्रू pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
दशनच्छदम् दशनच्छद pos=n,g=m,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s