Original

प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥ ३ ॥

Segmented

प्रायात् स्व-शिबिरम् जिष्णुः जैत्रम् आस्थाय तम् रथम् गच्छन्न् एव च गोविन्दम् सन्नकण्ठो ऽभ्यभाषत

Analysis

Word Lemma Parse
प्रायात् प्रया pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
सन्नकण्ठो सन्नकण्ठ pos=a,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan