Original

स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा ।बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् ॥ २९ ॥

Segmented

स्मित-अभिभाषिनम् दान्तम् गुरु-वाक्य-करम् सदा बाल्ये अपि अबाल-कर्माणम् प्रिय-वाक्यम् अमत्सरम्

Analysis

Word Lemma Parse
स्मित स्मित pos=n,comp=y
अभिभाषिनम् अभिभाषिन् pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
गुरु गुरु pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
सदा सदा pos=i
बाल्ये बाल्य pos=n,g=n,c=7,n=s
अपि अपि pos=i
अबाल अबाल pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
अमत्सरम् अमत्सर pos=a,g=m,c=2,n=s