Original

मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् ।मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् ॥ २८ ॥

Segmented

मृदु-कुञ्चित-केशान्तम् बालम् बाल-मृग-ईक्षणम् मत्त-द्विरद-विक्रान्तम् शाल-पोतम् इव उद्गतम्

Analysis

Word Lemma Parse
मृदु मृदु pos=a,comp=y
कुञ्चित कुञ्चय् pos=va,comp=y,f=part
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
बालम् बाल pos=n,g=m,c=2,n=s
बाल बाल pos=a,comp=y
मृग मृग pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
शाल शाल pos=n,comp=y
पोतम् पोत pos=n,g=m,c=2,n=s
इव इव pos=i
उद्गतम् उद्गम् pos=va,g=m,c=2,n=s,f=part