Original

सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः ।विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥ २६ ॥

Segmented

सदृशो वृष्णि-सिंहस्य केशवस्य महात्मनः विक्रम-श्रुत-माहात्म्यैः कथम् आयोधने हतः

Analysis

Word Lemma Parse
सदृशो सदृश pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विक्रम विक्रम pos=n,comp=y
श्रुत श्रुत pos=n,comp=y
माहात्म्यैः माहात्म्य pos=n,g=n,c=3,n=p
कथम् कथम् pos=i
आयोधने आयोधन pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part