Original

भित्त्वानीकं महेष्वासः परेषां बहुशो युधि ।कच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥ २२ ॥

Segmented

भित्त्वा अनीकम् महा-इष्वासः परेषाम् बहुशो युधि कच्चित् न निहतः शेते सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
बहुशो बहुशस् pos=i
युधि युध् pos=n,g=f,c=7,n=s
कच्चित् कच्चित् pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s