Original

न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः ।कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ २१ ॥

Segmented

न च उपदिष्टः तस्य आसीत् मया अनीक-विनिर्गमः कच्चित् न बालो युष्माभिः पर-अनीकम् प्रवेशितः

Analysis

Word Lemma Parse
pos=i
pos=i
उपदिष्टः उपदिश् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मया मद् pos=n,g=,c=3,n=s
अनीक अनीक pos=n,comp=y
विनिर्गमः विनिर्गम pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
pos=i
बालो बाल pos=n,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्रवेशितः प्रवेशय् pos=va,g=m,c=1,n=s,f=part