Original

मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः ।न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥ २० ॥

Segmented

मया श्रुतः च द्रोणेन चक्र-व्यूहः विनिर्मितः न च वः तस्य भेत्ता अस्ति ऋते सौभद्रम् आहवे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
चक्र चक्र pos=n,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
वः त्वद् pos=n,g=,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
भेत्ता भेत्तृ pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ऋते ऋते pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s