Original

मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ १९ ॥

Segmented

मुख-वर्णः ऽप्रसन्नो वः सर्वेषाम् एव लक्ष्यते न च अभिमन्युम् पश्यामि न च माम् प्रतिनन्दथ

Analysis

Word Lemma Parse
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽप्रसन्नो अप्रसन्न pos=a,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रतिनन्दथ प्रतिनन्द् pos=v,p=2,n=p,l=lat