Original

दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः ।अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ १८ ॥

Segmented

दृष्ट्वा भ्रातॄन् च पुत्रान् च विमना वानरध्वजः अपश्यन् च एव सौभद्रम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
विमना विमनस् pos=a,g=m,c=1,n=s
वानरध्वजः वानरध्वज pos=n,g=m,c=1,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan