Original

एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् ।ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥ १७ ॥

Segmented

एवम् संकथयन्तौ तौ प्रविष्टौ शिबिरम् स्वकम् ददृशाते भृश-अस्वस्थान् पाण्डवान् नष्ट-चेतसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संकथयन्तौ संकथय् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
ददृशाते दृश् pos=v,p=3,n=d,l=lit
भृश भृश pos=a,comp=y
अस्वस्थान् अस्वस्थ pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
नष्ट नश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p