Original

अपि पाञ्चालराजस्य विराटस्य च मानद ।सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ॥ १५ ॥

Segmented

अपि पाञ्चाल-राजस्य विराटस्य च मानद सर्वेषाम् च एव योधानाम् सामग्र्यम् स्यात् मे अच्युत

Analysis

Word Lemma Parse
अपि अपि pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
सामग्र्यम् सामग्र्य pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s