Original

अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ।न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ॥ १४ ॥

Segmented

अपि स्वस्ति भवेद् अद्य भ्रातृभ्यो मम माधव न हि शुध्यति मे भावो दृष्ट्वा स्व-जनम् आकुलम्

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
भ्रातृभ्यो भ्रातृ pos=n,g=m,c=4,n=p
मम मद् pos=n,g=,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
शुध्यति शुध् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भावो भाव pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
आकुलम् आकुल pos=a,g=m,c=2,n=s