Original

मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ।स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥ १२ ॥

Segmented

मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च स्तुति-युक्तानि रम्याणि मे अनीकेषु बन्दिनः

Analysis

Word Lemma Parse
मङ्गल्यानि मङ्गल्य pos=a,g=n,c=2,n=p
pos=i
गीतानि गीत pos=n,g=n,c=2,n=p
pos=i
गायन्ति गा pos=v,p=3,n=p,l=lat
पठन्ति पठ् pos=v,p=3,n=p,l=lat
pos=i
स्तुति स्तुति pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
रम्याणि रम्य pos=a,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
अनीकेषु अनीक pos=n,g=n,c=7,n=p
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p