Original

नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन ।मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ।वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥ ११ ॥

Segmented

न अद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन मिश्रा दुन्दुभि-निर्घोषैः शङ्खाः च आडम्बरैः सह वीणा वा न अद्य वाद्यन्ते शम्याताल-स्वनैः सह

Analysis

Word Lemma Parse
pos=i
अद्य अद्य pos=i
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
तूर्याणि तूर्य pos=n,g=n,c=1,n=p
मङ्गल्यानि मङ्गल्य pos=a,g=n,c=1,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मिश्रा मिश्र pos=a,g=m,c=1,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
आडम्बरैः आडम्बर pos=n,g=m,c=3,n=p
सह सह pos=i
वीणा वीणा pos=n,g=f,c=1,n=p
वा वा pos=i
pos=i
अद्य अद्य pos=i
वाद्यन्ते वादय् pos=v,p=3,n=p,l=lat
शम्याताल शम्याताल pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
सह सह pos=i