Original

संजय उवाच ।तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते ॥ १ ॥

Segmented

संजय उवाच तस्मिन्न् अहनि निर्वृत्ते घोरे प्राणभृताम् क्षये आदित्ये अस्तम् गते श्रीमान् संध्या-काले उपस्थिते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
निर्वृत्ते निर्वृत् pos=va,g=n,c=7,n=s,f=part
घोरे घोर pos=a,g=m,c=7,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
क्षये क्षय pos=n,g=m,c=7,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part