Original

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥ ९ ॥

Segmented

यथा हि अकर्णधारा नौ रथः च असारथि यथा द्रवेद् यथेष्टम् तद्वत् स्याद् ऋते सेनापतिम् बलम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अकर्णधारा अकर्णधार pos=a,g=f,c=1,n=s
नौ नौ pos=n,g=f,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
असारथि असारथि pos=a,g=m,c=1,n=s
यथा यथा pos=i
द्रवेद् द्रु pos=v,p=3,n=s,l=vidhilin
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
तद्वत् तद्वत् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ऋते ऋते pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=1,n=s