Original

न ऋते नायकं सेना मुहूर्तमपि तिष्ठति ।आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ ८ ॥

Segmented

न ऋते नायकम् सेना मुहूर्तम् अपि तिष्ठति आहवेषु आहव-श्रेष्ठ नेतृ-हीना इव नौः जले

Analysis

Word Lemma Parse
pos=i
ऋते ऋते pos=i
नायकम् नायक pos=n,g=m,c=2,n=s
सेना सेना pos=n,g=f,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
आहवेषु आहव pos=n,g=m,c=7,n=p
आहव आहव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नेतृ नेतृ pos=a,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
नौः नौ pos=n,g=,c=1,n=s
जले जल pos=n,g=n,c=7,n=s