Original

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् ।कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥ ७ ॥

Segmented

तस्मिन्न् असुकरम् कर्म कृते आस्थिते दिवम् कम् नु सेना-प्रणेतृ मन्यसे तद्-अनन्तरम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
असुकरम् असुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
कम् pos=n,g=m,c=2,n=s
नु नु pos=i
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i