Original

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम ।सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥ ६ ॥

Segmented

तेन अति यशस् कर्ण घ्नता शत्रु-गणान् मे सु युद्धेन दश-अहानि पालिताः स्मो महात्मना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अति अति pos=i
यशस् यशस् pos=n,g=m,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
घ्नता हन् pos=va,g=m,c=3,n=s,f=part
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
दश दशन् pos=n,comp=y
अहानि अह pos=n,g=n,c=2,n=p
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
महात्मना महात्मन् pos=a,g=m,c=3,n=s