Original

दुर्योधन उवाच ।भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च ।श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा ॥ ५ ॥

Segmented

दुर्योधन उवाच भीष्मः सेना-प्रणेता आसीत् वयसा विक्रमेण च श्रुतेन च सु सम्पन्नः सर्वैः योध-गुणैः तथा

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सेना सेना pos=n,comp=y
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वयसा वयस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
सु सु pos=i
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
योध योध pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
तथा तथा pos=i