Original

जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा ।सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ॥ ४० ॥

Segmented

जय-शब्दैः द्विजाग्र्याणाम् सुभग-आनर्तितैः तथा सत्कृत्य विधिवद् द्रोणम् जितान् मन्यन्त पाण्डवान्

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
द्विजाग्र्याणाम् द्विजाग्र्य pos=n,g=m,c=6,n=p
सुभग सुभग pos=a,comp=y
आनर्तितैः आनर्तय् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
सत्कृत्य सत्कृ pos=vi
विधिवद् विधिवत् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
मन्यन्त मन् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p