Original

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर ।नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥ ४ ॥

Segmented

ते स्म सर्वे तव वचः श्रोतु-कामाः नरेश्वर न अन्याय्यम् हि भवान् वाक्यम् ब्रूयाद् इति मतिः मम

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रोतु श्रोतु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
pos=i
अन्याय्यम् अन्याय्य pos=a,g=n,c=2,n=s
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s