Original

ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च ।संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥ ३९ ॥

Segmented

ततः पुण्य-अह-घोषेण स्वस्तिवाद-स्वनेन च संस्तवैः गीत-शब्दैः च सूत-मागध-बन्दिन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
स्वस्तिवाद स्वस्तिवाद pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
संस्तवैः संस्तव pos=n,g=m,c=3,n=p
गीत गीत pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=6,n=p