Original

ततो वादित्रघोषेण सह पुंसां महास्वनैः ।प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥ ३८ ॥

Segmented

ततो वादित्र-घोषेण सह पुंसाम् महा-स्वनैः प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
वादित्र वादित्र pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सह सह pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
कृते कृ pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
सेनापतौ सेनापति pos=n,g=m,c=7,n=s
तदा तदा pos=i