Original

अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः ।सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥ ३७ ॥

Segmented

अथ अभिषिषिचुः द्रोणम् दुर्योधन-मुखाः नृपाः सेनापत्ये यथा स्कन्दम् पुरा शक्र-मुखाः सुराः

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिषिषिचुः अभिषिच् pos=v,p=3,n=p,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
सेनापत्ये सेनापत्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
शक्र शक्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p