Original

संजय उवाच ।स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः ।द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥ ३६ ॥

Segmented

संजय उवाच स एवम् अभ्यनुज्ञातः चक्रे सेनापतिम् ततः द्रोणम् तव सुतो राजन् विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
चक्रे कृ pos=v,p=3,n=s,l=lit
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
ततः ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s