Original

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः ।चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ॥ ३५ ॥

Segmented

ये च अपि उक्ताः मयि गुणा भवद्भिः जय-काङ्क्षिभिः चिकीर्षुः तान् अहम् सत्यान् योधयिष्यामि पाण्डवान्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
मयि मद् pos=n,g=,c=7,n=s
गुणा गुण pos=n,g=m,c=1,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
जय जय pos=n,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सत्यान् सत्य pos=a,g=m,c=2,n=p
योधयिष्यामि योधय् pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p