Original

द्रोण उवाच ।वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् ।त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ॥ ३४ ॥

Segmented

द्रोण उवाच वेदम् षः-अङ्गम् वेद अहम् अर्थ-विद्याम् च मानवीम् त्रैयम्बकम् अथ इष्वस्त्रम् अस्त्राणि विविधानि च

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेदम् वेद pos=n,g=m,c=2,n=s
षः षष् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
अर्थ अर्थ pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
pos=i
मानवीम् मानव pos=a,g=f,c=2,n=s
त्रैयम्बकम् त्रैयम्बक pos=a,g=n,c=2,n=s
अथ अथ pos=i
इष्वस्त्रम् इष्वस्त्र pos=n,g=n,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i