Original

एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः ।सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥ ३२ ॥

Segmented

एवम् उक्ते ततो द्रोणे जय इति ऊचुः नराधिपाः सिंहनादेन महता हर्षय् ते आत्मजम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
ततो ततस् pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
हर्षय् हर्षय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s