Original

उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः ।अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ॥ ३० ॥

Segmented

उग्र-धन्वा महा-इष्वासः दिव्यम् विस्फारयन् धनुः अग्रे भवन्तम् दृष्ट्वा नो न अर्जुनः प्रसहिष्यते

Analysis

Word Lemma Parse
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नो मद् pos=n,g=,c=2,n=p
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रसहिष्यते प्रसह् pos=v,p=3,n=s,l=lrt