Original

कर्ण उवाच ।ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप ।यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ ३ ॥

Segmented

कर्ण उवाच ब्रूहि तत् पुरुष-व्याघ्र त्वम् हि प्राज्ञतमो नृप यथा च अर्थपतिः कृत्यम् पश्यते न तथा इतरः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
प्राज्ञतमो प्राज्ञतम pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
यथा यथा pos=i
pos=i
अर्थपतिः अर्थपति pos=n,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
pos=i
तथा तथा pos=i
इतरः इतर pos=n,g=m,c=1,n=s