Original

प्रयातु नो भवानग्रे देवानामिव पावकिः ।अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ॥ २९ ॥

Segmented

प्रयातु नो भवान् अग्रे देवानाम् इव पावकिः अनुयास्यामहे त्वा आजौ सौरभेया इव ऋषभम्

Analysis

Word Lemma Parse
प्रयातु प्रया pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
अग्रे अग्रे pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
पावकिः पावकि pos=n,g=m,c=1,n=s
अनुयास्यामहे अनुया pos=v,p=1,n=p,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सौरभेया सौरभेय pos=n,g=m,c=1,n=p
इव इव pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s