Original

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ ।ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥ २८ ॥

Segmented

अक्षौहिण्यो दश एका च वशगाः सन्तु ते ऽनघ ताभिः शत्रून् प्रतिव्यूह्य जहि इन्द्रः दानवान् इव

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
एका एक pos=n,g=f,c=1,n=s
pos=i
वशगाः वशग pos=a,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
जहि हा pos=v,p=2,n=s,l=lot
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i