Original

वसिष्ठ इव विप्राणां तेजसामिव भास्करः ।पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ॥ २६ ॥

Segmented

वसिष्ठ इव विप्राणाम् तेजसाम् इव भास्करः पितॄणाम् इव धर्मो ऽथ आदित्यानाम् इव अम्बु-राज्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
इव इव pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
इव इव pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
इव इव pos=i
अम्बु अम्बु pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s