Original

स भवान्पातु नः सर्वान्विबुधानिव वासवः ।भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥ २४ ॥

Segmented

स भवान् पातु नः सर्वान् विबुधान् इव वासवः भवत्-नेत्राः पराञ् जेतुम् इच्छामो द्विजसत्तम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विबुधान् विबुध pos=n,g=m,c=2,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
भवत् भवत् pos=a,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
पराञ् पर pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
इच्छामो इष् pos=v,p=1,n=p,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s